पृष्ठम्:वादनक्षत्रमाला.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ पूर्वोत्तरमीमांसा जन्मशतार्जितम्’ इत्यादिना पापक्षयोपकारहेतुत्वमवधूत- मत । तत्र्य सैद्धान्तिकी प्रथम कक्ष्या-- ‘अग्निः’ इत्यायदे मन्त्रविधेयं भस्मोद्भलनं सकलब्रह्मविद्याङ्गम् , विद्याङ्गस्वे सति सकलब्रह्मविद्यापेक्षितोपकारजनकत्वात् , शमदमादि वत् । “ मखं पीत्वा गुरुदरांश्च गत्वा तयं कृत्वा ब्रह्महत्य च कृत्वा ? भस्मच्छन्नो भस्मशय्याशयेनो रुद्राध्यायी मु मु च्यते सर्वपापैः’ इति शातातपस्मृतौ प्रायश्चित्तप्रकरणे स्वत न्त्रप्रायश्चित्ततया विहिते रुद्रजपे तदङ्ग भस्माङ्गलनाद । च विद्यापेक्षतोपकारजनके व्यभिचारवारणार्थं विद्याङ्गत्वे । सती ति विशेषणम् ; अतिथिप्राग्भोजनादौ व्यभिचारवारणार्थं विशष्यम् ; न च उदाहृतजबलश्रुते स्वतन्त्रभरमङ्गल . नवेषयत्वसंभवात् विशेषणासिद्धिरिति शङ्कनीयम्; “ अ निरिति भस्म वायुरिति भस्म’ इत्यादिभस्मोद्भलनमन्त्राणा मथर्वशिरस्यान्नातानां जाबालश्रुतौ समाज भस्मद्वलनाथतया श्नानेन पाशुपतविद्याङ्गस्यैव भस्मोद्धृलनस्य पापक्षयद्वारकत्वं जाबालश्रुतावुच्यत इति मत्रप्रत्यभिज्ञया अवगम्यमानत्वात् । इते ।। अथ द्वितीया कक्ष्या-