पृष्ठम्:वादनक्षत्रमाला.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भस्मोद्धृलनपुण्ड्रयाः सकलब्रह्म विद्याङ्गवसमर्थनवादः । यथा उपनयनम अध्ययनांवध्यकवाक्यतपन्नविधिविहि- तवन अध्ययनार्दू सत् अधिकारापपादकत्वेन सर्वकर्मार्थ- मांपे, एवं भस्मोद्भलनं पशुपतविद्याप्रकरणम्नानन तदङ्ग सन् चित्तशुद्धापादकत्वेन सकलब्रह्मविद्यङ्गमपि- इति स मर्थनाय कथान्तरं प्रस्तूयत . विष्णुभागवता मन्यन्त – ‘अग्निरित्यादिना भस्म गृही- स्वा विमृज्याङ्गानि संस्पृशेत् व्रतमेतत् पाशुपतं पशुपाशविर माक्षाय’ इति अथर्वशिरसि पाशुपतविद्याप्रकरणे समाम्नातं भस्मोद्धृलनं प्रकरणवशात् तन्मात्राङ्गम् , न तु सकलब्रह्म विद्याङ्गम् , न हि ‘पूर्वोऽतिथिभ्योऽश्रीयात्’ इति वैश्वान वंद्य(प्रकरणे समाम्नतम् अतिथिप्रारभजनं सकलब्रह्मव चाङ्गम्- इति ; सैद्धान्तिकी मयोद तु सकलब्रह्मविद्यापेक्षित- चित्तशुद्धिरूपपापक्षयोपकारजनकं भस्मोद्भलनं सकलत्रझवि- द्यङ्गम् , तस्य हि जाबालश्रुतौ-–‘ पाप नाशयते कृत्स्नमपि