पृष्ठम्:वादनक्षत्रमाला.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ १० पूवत्तरमीमांसा

रापि तत्र प्रमाणम्; तत्र iहैं वमक्षशब्दन विमुक्ति साधनं विद्यामात्रमुच्यते; यथा “ एतावदरे खल्वमृतत्वम् '। इत्यत्र अमृतत्वशब्देन अमृतत्वसाधनमुच्यत ; । न हैि विधैकसाध्यायां विमुक्तौ भस्मोद्भलनस्य साक्षात्साधनत्वं संभवति । तथा * तेषामेवैतां ब्रह्मविद्यां वदत शेर व्रतं विधिवचैस्तु चीर्णम्’ इति मुण्डकवाक्यमपि तत्र प्रमाणम्- तत्र हि शेरव्रतशब्दन अथर्वशिरस्युक्तं पशु पतव्रत प्रत्यभेप्यत । तस्मान् नाप्रयोजक मदनुमानम । त्वदनुमानं प्रकरणनेियांश्रेतत्वम् - कि प्रकरणान्नानमात्रम् , उत प्रकराणिविद्याविशेषमात्रवशीकृतस्वम् ? आद्ये हेतुरप्रयो जकः, आधानप्रकरणम्नातान यज्ञपात्राणाम् ’ वरण यज्ञ वचरः वैकंकतो यज्ञवचरः’ इति वाक्यवशेन यज्ञाङ्गस्त्ववत् श्रुतिलिङ्गवाक्यैः भस्मोद्धृलनस्य सकलविद्याङ्गत्वोपपत्तेः, वि द्याङ्गविद्यासहकारिकर्मशमदमादिषु व्यभिचरी च ; iद्वतीये हेतुरसिद्धःप्रकरणात् बलवद्भिः श्रुतिलिङ्गवाक्यैः सर्ववि- A = द्यङ्गत्वपदन त् - इते । । अथ चतुर्थी कक्ष्या-- एकत्र निबन्धनम् अन्यत्रापि अपेक्षामात्रेण पारिप्लवं भवति चेत्-- चोदकप्रमाणविचार एव व्यर्थः स्यात् ;