पृष्ठम्:वादनक्षत्रमाला.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३०३ न्वयं वदत त्वया उपनयनाङ्गकं विहितमध्ययनम् अध्याप- नधिप्रराज्यम् इति स्पष्टमवक्तम् ; तथा अध्ययनाङ्ग उप नयनं श्रुतस्य आचर्यत्वस्य तदङ्गकविहिताध्ययनद्वारा अध्या पनसंबन्धन आत्मनेपदश्रुतिमुपपादतापि त्वया विहिता- ध्ययनस्य अध्यापनवधप्रयुक्तत्व स्पष्टमवाङ्गीकृतम् ; अत उपनयनस्य अध्यापनाङ्गस्वनिराकरणेन मम न काचित्क्ष त: , तत्प्रसाधनंयस्य प्रधानाथरस्य अध्ययनाङ्गत्व यव स्थापयत त्वयैव प्रसाधतत्वात इति । । अथ त्रयोदशी-- उपनयनस्याध्यपतद्भव त्वदुपन्यस्तने प्रमाणाने मय तस्य | विहितrध्ययनङ्गस्वविषयतया न नीतानि, किंतु अ ध्ययनसामान्य द्वारकत्वमत्रवेषयतय; अध्ययनसमन्यद्वा - रकत्वं च । लौकिकाध्ययननिवेशनेनाप्युपपद्यते ; विहिता ध्ययनस्यैव उपनयनेन संबन्धः क्लप्त इति चेत् , न, लौकि काध्ययनस्यापि तत्संबन्धस्य क्लप्तत्वात्; न हि लौकिक- मध्ययनम् आचयसमीपप्राप्त विना कर्तुं शक्यम् ; न वा क्त्वऽत्यादेकं विहिताध्ययननिवेशनमन्तरेण नोपपद्यते ; अथापि कथंचित् विहिताध्ययनं द्वारत्वेन निवेश्यत इति प्रत्याशा क्रियेत, यदि विरोधो न स्यात् , अस्ति तु नित्या- K -