पृष्ठम्:वादनक्षत्रमाला.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ पूर्वोत्तरमीमांसा कमात्रगतम् , तदसधारणम् इति विवक्षितम , तद चित्र दिवाक्येषु आत्मनेपदं न स्यात् , पश्वादिफलानां पुत्रादिसा- धरण्यत ; तस्मात् शब्दकमयदानुसारण प्रधानस्य क्र + K याफलस्य कन्नडुत्वमव कत्रभप्रायसूत्राथः इत्यस्मदुन्नत एवात्र अक्षपसमधनप्रकार द्रष्टव्य ; तस्मात् उपनयनस्य अध्यापनाङ्गस्वाभावात् तत्प्रयुक्तिमूलं विहिताध्ययनस्य अ- ध्यापनविधिप्रयुक्तस्वं न भवति इति न मद्धेतुर्विशेषणासि- द्धः, स्वद्धेतुश्च असिद्ध इति । अथ द्वादश कक्ष्या-- उपनयनस्य अध्यापनाङ्गत्वं मदुपन्यस्ताने प्रमाणने अध्ययनाङ्गत्वविषयतय अन्यथसेद्धन्युपपादयता त्वया K विकृताध्ययनस्य अध्यापनवधप्रयुक्तत्वमव उपपादतमत त्वयैव त्वद्धेतोर्विशेषणासिद्धिः मद्धेतोरसिद्धयुद्धारश्व इत्युभय- मपि कृतम् ; तथा iह. -अध्ययनाङ्गस्योपनयनस्य अध्यापनस्य च कर्तृत्वधष्ठातृपुरुषंक्यं कर्तुक्य वा वाक्यार्थ इति यत्प क्षद्वयमुक्तम् , तत्र अध्ययननिवेत्यस्याध्यापनस्य अध्याप- _ येतुपुरुषकर्तुकापनयनसाध्यवन उपस्थित यद्विहिताध्ययन तानेवंतेकत्वेनन्वयं न भजते, वृत्तः प्रसक्तः; ‘ तमध्य- पयीत’ इत्यत्र तक्षकौशलन्यायेन उपनयनस्य प्रयोज्या-