पृष्ठम्:वादनक्षत्रमाला.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ० पूर्वोचरीमांस् तदव्यवहितफलस्य अग्निसंस्कारस्य अकर्तुगतत्वादिति दूष णमुक्तम् , तदपि तुच्छम् , तस्यापि पशुहिरण्यादिरीत्या कतृगतत्वसमथनात् ; * किं च अग्निसंस्कारस्य कर्तृगामि फलापेक्षया पूर्वाभावित्वमपेि असेसद्धम् , कर्तुगत हे फ लम् आहिताग्नित्वमिति पराभिमतम् , तत् यद्यपि सर्वक्र- त्वधिकारार्थत्वात् दानविशेषेषु पात्रतापादकत्वाच्च कर्तुरिष्य- माणं फलं भवितुमर्हति, तथापि न तत्पूर्वभाव्यग्निसंस्कारः स खलु सङ्गस्य कृत्नस्याधनप्रयागस्य समाप्त्यनन्तर जयत, न तु संभरेषु अग्निनिधानानन्तरमेव, उदंच्यज्ञवे यथ्यापत्तेः आहेतनत्वमपे साङ्गधानप्रयोगसमाप्यनन्त रमेव जायते, न तत्र कश्चिद्विशेषोऽस्ति ; अपि च यस्मिन् आधानप्रयोगसमाप्त्यनन्तरक्षणं आग्नसंस्कारा जायते, तरेम स्रव कौंसमवेताधानक्रियाफलरूपमपूर्वमपि जायते ; न च । K आधानस्य अग्नसंस्कारमात्रार्थत्वात् अपूजनकत्वं नास्तीत शकीयम् , अनाहिताग्नत्वस्य उपपातकेषु परिगणनेन अ ग्न्याधेयस्य चत्वारिंशत्पुरुषसंस्कारमध्ये परिगणनेन च तस्य पुरुषार्थताया अपे सत्त्वन तज्जन्यापूवस्य अवश्या भ्युपगन्तव्यत्वात् ; गुरुणापि विवरणटीकायाम् अन्य- थस्याधानस्य नियोगवषयत्वमप्यस्ति इत्युक्तत्वाच्च ; न च