पृष्ठम्:वादनक्षत्रमाला.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । २९९ अव्यवहितक्रियाफलस्य कर्तुगतत्वं विवक्षितमिति पक्षा न्तरमाशङ्कितम् , तत् कथमाशङ्कनीयस्वेन परहृदयमा रूढमिति न जानीमः; यो हि प्रागाशङ्कितं पक्षद्व- यम् ‘आदधीत' इत्यत्र आत्मनेपदं न स्यान् , ‘वृ- गीते’ इत्यत्रात्मनेपदं न स्यादिति एकैकेन दूषणेनादू दुषत् , तस्य कथं तदूषणद्वयमये अत्र जागर्ति- इत्य भिमन्तुमर्हस्य ‘आदर्धत ’ इत्यख़त्मनपद न स्यादित्येव अमुं पक्ष दूषयेष्यतश्च अय पक्षः शङ्कनीयत्वेन हृदयमा- रोहेत् ; किंच स्वरितादिसूत्रे कत्रभिप्रायविशेषणस्य यजन्ति यजका: पचनेत पाचकाः इति प्रसिद्धं प्रत्युदाहरणम्-यत्र । यजन्ति इत्यत्र कर्तृगामि फलं दक्षिणालाभरूपं क्रतुप्रयोगम- K ध्य एव भवत् न कदापि व्यवहितफलं भवते, किंतु अकलु गामिस्वर्गादिकमेव व्यवहितफलम् , पचन्ति इत्यत्र कर्तुगामि फलं भूतलभरूपम् अव्यवस्थय प्राआध्यं पश्चाद् भवत् नियमेन व्यवहितं न भवति ; अत: सौत्रविशेषणस्य व्याव र्तनीयत्वाभिमतव्यावर्तनाक्षमतापादकं विशेषणान्तरं विव क्षितमिति अशङ्कनीयत्वेन कथं मन्दस्यापि हृदयमारोहेत् ; त स्मात् नेयं पक्षान्तराशलोद्भवनशैली पण्डितानां हृदयंगमा ; यत्तु अस्मिन्पक्षे ‘आदधीत’ इत्यत्र आत्मनेपदं न स्यात् ,