पृष्ठम्:वादनक्षत्रमाला.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ पूर्वोत्तरमीमांसा- अजस्रपक्षे यजमानशरीरे अग्निदनपर्यन्तं मध्ये अग्निसं स्कारविच्छेदनिमित्तोपजनने तत्पर्यन्तं च तेष्वग्निषु संनि- दधते ; अग्नीनामजस्रधारणभावं तत्तत्कमवसानेषु अहव नीयादिदेवता: गाईपत्यमनुप्रविशन्ति ; पशों च औत्तरवेदिके प्रणयने क्रियमाणे तमाहवनीयोऽनुप्रविशति, तेन प्रागधि ष्टितमग्निं गार्हपत्यः इत्यादिकमभ्युपगन्तुं युक्तम् ; एवं सत्येव ‘नान्तराग्नि संचरति यदि पूवाँऽनुगतः संचर्यं पश्चाहिस्तहैिं । गत:’ इति ‘गर्हपत्याज्ज्वलन्तमाहवनयमुद्धरत’ इति च । कल्पसूत्रकारवचन सामजस्यमश्नुतं, न हि सस्कारमात्रस्य पश्चाद्गमनं संभवति, नापि आहवनीयस्य गार्हपत्यानुप्रवेश- भावे गाहपत्यात् तत्र असत: आहवनीयस्यद्धरणं संभवत ; यत्त कनॅकचेतनगतत्वपक्षे ‘ऋत्विजो वृणीते’ इत्यत्र आत्मने- पदं न स्यात् इति दूषणमुक्तम् , तत् अतिस्थवीयः‘वृड्- संभक्तौ’ इति इनाविकरणपठितस्य ङितः खलु वृणीते इति रूपम् , न तु इनुविकरणपठितस्य बित: ‘वृच् वरणे’ इति । धात:; अत: अत्र । स्वरितादेस्वप्रवृत्तिप्रसजनम् इष्टप्रस जनमेव, “ अनुदात्तबित आत्मनेपदम्’ इति सूवविषय- त्वात्; तस्मात् इहपे पूववत् यजत पचते इति । स्व मिविषयेऽपि आत्मनेपदं न स्यादिति दूषणं वाच्यम् ; यत्तु