पृष्ठम्:वादनक्षत्रमाला.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• गतत्वेनान्तरङ्ग नाम कथं न प्रत्यभिज्ञापकम् –इज्ञात शङ्कापि निरस्ता, संनिधे: प्रत्यभिज्ञापकत्वे तत्कल्पितवाक्यस्य श्रतवा क्यतो भिन्नतया तत्र वाक्यभेददोषाप्रसङ्गात् । इह नाम्र: म्यैव तत्रापि व्यापारम्य वक्तव्यतया वाक्यभेदम्यावर्जनी अथ एकोनविंशतितमी वादिन: कक्ष्या विधिव्यापारभेदेनैव वाक्यभेदो भवति, न तु प्रत्यभि ज्ञापनविधिव्यापाराभ्याम् । अन्यथा गृहमेधीये “ आज्य तथा हि—चातुर्मास्येषु आम्रायते–“मरुदूयो गृहमेधिभ्यः स र्वासां दुग्धे सायं चरुम्' इति । तत्संनिधौ आम्रायते --

  • आज्यभागौ यजति' इति । गृहमेधीयेष्टौ दर्शपूर्णमास

तोऽतिदेशात्संभवत्प्राप्तिकयोः आज्यभागयोः पुनर्विधानं क्रियते, प्राकृतावाज्यभागावेव यथा स्याताम्, प्राकृ तानि प्रयाजादीन्यङ्गान्तराणि यथा न स्युः- - इत्येत दर्थम् । तत्र अाज्यभागन्नामापस्थापतया: प्राकृतयाररा ज्यभागयोः प्रत्यभिज्ञापनं तयोगृहमेधीये विधानं च एक स्मिन्वाक्ये अभ्युपगम्यते । तद्वदिहापि स्यात् । न च तेन