पृष्ठम्:वादनक्षत्रमाला.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० न्तर पूर्वोत्तरमीमांसा

स्वतन्त्रपफलसाधकतया वाहतस्य अन्यास्मन्प्रकरण कमन्तराङ्गत्वेन विध्यङ्गीकारे वाक्यभेदप्रसङ्गस्य विपक्षबा धकस्य जागरूकत्वात् । मासाग्निहोत्रवाक्यं नैयमिकाग्रिहो यमिकान्निहोत्रप्रत्यभिज्ञापनम, प्रत्यभिज्ञापितस्य सत्रे विधानं एक चात्र वचनम् । न चैकं वचनं व्यापारद्वयाविष्टं भवितुमर्हति । न अवाक्यभेद: शङ्कनीयः, पदं हि स्वशक्त्या नैयामिकान्निहोत्रं स्मारयात परम्; न तु धात्वथ तदभद प्रत्याभ३ज्ञापयात ;

  • पदमभ्यधिकाभावात्स्मारकान्न विशिष्यते ' इति न्यायान

अभेद्बोधनं तु अग्निहोत्रनामजुहोतिसमभिव्याहारात्मकस्य प्रस्तरप्रहरणस्य अ फलसंबन्धबोधनं तु मन्त्रलिङ्गकृत्यमितेि न वाक्यभेदप्रसङ्गः । यवाग्वाग्निहोत्रं जुहोति ? इत्यत्रापि * दध्रा जुहोति 'इत्यत्रेव संनिधिलभ्यं प्रत्यभिज्ञापनम् , न तु नामधेयलभ्यम् । “ एतया अन्नाद्यकामं याजयेन' इत्यत्रापि तथैव । एतेन वाक्यान्तर