पृष्ठम्:वादनक्षत्रमाला.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । यत्प्रधान न तत्कमान्तराङ्गम इति नियम प्राधान्य फलसाधनत्वमात्ररूपं न विवक्षितम् । किंतु यत्कर्म प्रति अङ्ग त्वमिष्यते, तत्प्रयोगाद्वहिरनुष्ठानेन फलसाधनत्वम् । न चैतत् प्रस्तरप्रहरणे अस्ति । तस्य दर्शपूर्णमासप्रयोगाद्वहिरनुष्ठाने अथ वादिनः सप्तदशी कक्ष्या नेयं व्याप्तिरन्ति, विपक्षे बाधकतकीभावान् । यथा एतया त्वम् , एवं सत्राङ्गतया तद्वारा सखफलपयोगिनोऽपि अग्नि होत्रहोमस्य मत्रप्रयोगाद्वहिरनुष्ठीयमानस्य स्वतन्त्रफलसा धनस्यैवान्निहोत्रम्य तत्परामर्शकाग्रिहोत्रनामबलान् सत्राङ्ग उक्तव्याप्ती असिद्धो विपक्षबाधकतकभाव: । प्रकरणा