पृष्ठम्:वादनक्षत्रमाला.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूवात्तरमामासा तुश्च न प्रतिकूलतर्कपराहत इति । अथ वादिनः पञ्चदशी कक्ष्या ऽस्ति, प्रस्तरप्रहरणे व्यभिचारात् । तथा हि- दर्शपूर्ण मासप्रकरणे * सूक्तवाकेन प्रस्तरं प्रहरति' इति श्रूयते प्रस्त रप्रहरणरूप कम । तस्य प्रकरणानानासद्व दशपूणमासा ङ्गत्वं तावन्निर्विवादम् । आयुरादिफलसाधनत्वरूपं प्राधा न्यमप्यस्ति । तत्करणत्वेन श्रुते हि सूक्तवाकमन्त्रे फलान्या युरादान् संकीत्र्यन्ते । मन्त्रस्य च क्रियाकरणत्वं तदनुष्ठा नोपयोगितत्स्मरणसंपादनद्वारा । न च । आयुरादिकीर्तनस्य साक्षात्प्रहरणादिक्रियास्मरणहेतुत्वमस्ति । अत: कीत्र्यमाना नामायुरादाना तया क्रयया सबन्धः कल्पनाय: । तथा रूप एव पर्यवस्यति । अतः श्रुतकृत्स्रसूक्तवाकमन्त्रकरणक