पृष्ठम्:वादनक्षत्रमाला.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ पूर्वोत्तरमीमांसा भावप्रसङ्गात् , आधानाध्यवहृतफलस्य अन्नसंस्कारस्य क नृगतत्वाभावात् कर्तुगतस्याहिताग्निस्वस्य व्यवहितफलत्वात् ननु आधानसंस्कृताग्निः कर्तुः फलमिति आधातुरव्यवहि- तफलान्वयोऽस्तीति चेत्, न, एवमुपनयनस्यापि तसंस्कृतो ९K माणवकः फलमते उपनेतुरव्यवहेतफललवत् कत्रेभिप्रा यसूत्रेणैवात्मनेपदांसद्धः संमाननादिसूत्रवैयथैतादवस्थ्यापा- तात्; तस्मात् असधारणरय क्रियफलस्य कतृगतत्वं कत्रे भिप्रायः इत्यस्यार्थः ; एवं चकत्रभप्रायफलजनकक्रियायम- सधारणस्य फलरस्याकर्तुगतत्व$प साधरणफलान्तरलेस य कर्तुः प्रवृत्तिरुपपद्यत ; असाधारणक्रियाफलस्य आचये वस्य कर्तुगतत्वात् तादथ्य स्वरितादिसूत्रेणैव आत्मनेपद- सिद्धेः संमाननादिसूवम् अकर्नाभिप्रायफलार्थमिति उपनय- नरस्य अध्ययनाङ्गस्त्वमपि ततः सिध्यतीति–- सर्वमिदम् अस्थानविनृम्भितम्; तथा हि. — यत्तावत् शङ्कितम् कदैकगतत्वं कर्वभप्रयत्वं विवक्षितमितेि, तत्र किं शाब्दि कमयदया यत् प्रधानफलमुद्दिश्य क्रियारम्भः, तदिद क्रियाफलं गृहीत्वा इयमधिकविवक्षशङ्का, उत यथा कथं चित् क्रियाजन्यफलमात्रं क्रियाफलं गृहीत्वा, यदि आद्यः पक्षः, तदा न अनया अधिकविवक्षया प्रागुक्तदोषोद्धारो