पृष्ठम्:वादनक्षत्रमाला.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । २९३ वच्छेदकप्रयोगप्रथमप्रवृत्तेरारम्भशब्दर्थत्वात् ; सा च प्रथम प्रवृत्तिः स्वामिगता क्रतुपाकसंकल्पवरणपाचकप्रवर्तनादिरू- पैवेति नातिप्रसङ्गः ; तस्मात् ‘उपनयीत ' इत्यात्मनेपदश्रुतिः उपनयनस्य अध्ययनाङ्गत्व एव प्रमाणम् ।। कैश्चिदिमां कौमारिलोक्तां युक्तिं विलिख्य, तत्र उपनयन- मध्यापनाङ्गम् इति वदतमाक्षेपः तत्समाधानं चेति उभयं स्वबुद्धिकल्पितं किंचिल्लिखितम् , तत् प्रसङ्गादिह निराकर्ते विलिख्यत-ननु क्रियाफलस्य ककगतत्व कत्रभिप्रायत्वम् , तथा च उपनयनफलस्य कर्तृकर्नुभयगतत्वेन तत्र स्वरितादि सूत्राप्रवृत्तेः तत्र आत्मनेपदार्थ संमाननादिसूत्रमिति चेत् , न, तथा विवक्षायाम् अननाधत इत्यत्र कन्नभिप्रायस्सूत्रेण आत्मनेपदभ[वप्रसङ्गत् , आधानफलरस्य अग्नयजमानभ K A यगतत्वात् ; कनॅकगतत्वोक्त्य कोंतेरेिक्तचतनगतत्वव्या वृत्तिर्विवक्षितेति चेत्, न, तथापि त्रत्विजो ’ ‘ वृणते इत्यत्र स्वरतदेसूत्रेणात्मनेपदभावप्रसङ्गात् ; अथ अव्य- वहितक्रियाफलस्य कर्तुगतत्वं कर्तृभिप्रायत्वं विवक्षितम् , ततश्व उपनयनाध्यवहितमाणवकसंस्कारस्याकर्तुगतत्वात् स्व• रितादिसूत्राप्रवृत्तेः संमाननादिसूत्रमिति चेत् , न, एव मपि ‘ अग्नीनादधीत’ इत्यत्र कर्नाभिप्रायसूत्रेण आरमनेपद