पृष्ठम्:वादनक्षत्रमाला.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ २ पूवलरमीमांसा संमाननादिसूत्रेण आत्मनेपदम् इत्येतदुपपद्यत इति चेत् , न, उपनयनजन्यचयसतरूपसरकारस्यापे त्वन्मतं उपनयन कर्तुगतत्वात्; न हि तद्गतत्वं तत्समवेतत्वम् , कतु तादथ्यम्, अन्यथा पशुपुत्रहरण्याना यजमानसमवतत्वभावन चित्रया यजेत पशुकामः’ इत्यादौ आत्मनेपदं न स्यात्; ९ + उपनयनकथत्वं च माणवकसस्कारस्य अध्ययनांनेवंतंनद्वा ० रा तदीयाध्यापनार्थत्वात् अस्त्येव ; किं च नेत्राभिप्रायस्यापे क्रियाफलस्य सत्त्वे स्वरितादिसूत्रेणैव आत्मनेपदसिद्धेः सं मननादसूत्रप्रवृत्तेशॐ तदवस्थव ; आप च अकर्तुगतमपि किंचित् क्रियाफलम् अस्तीत्येतावदवलम्बनापि संमाननादि- सूत्रप्रवृत्तिरिह अशक्यशङ्का, शाब्दिकमर्यादाविरोधात्--शा- ब्दकॅiहे यत्प्रधानं फरमुiद्देश्य क्रियारम्भः, तस्य कर्तुगत त्वकतृगतत्वयारव पदव्यवस्थाप्रकरणविषयत्वमङ्गीकृतम् उक्तं च हरेण -- यजत यजकः पचतं पचकः--- इत्यत्रात्मनेपदं स्यात् , तत्राप दक्षिणादेः कतृगामित्वात् इत्याशङ्कां निराकुर्वता ‘यस्यार्थस्य प्रसिद्धयर्थमारभ्यन्ते । पचादयः । तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम्’ इति ; न च ऋत्विगादिव्यापाराः दक्षिणालाभाद्यर्थमारभ्यन्ते ऽ इति शकं तदवस्थेति वाच्यम् , उपात्तयागपाकादिक्रियासंतत्य