पृष्ठम्:वादनक्षत्रमाला.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाल । २९१ च कनैक्यम् एकप्रयोगान्तःपातित्वात् ; ‘तमध्यापयीत इत्यत्र तच्छब्दपरामृष्टस्य उपनयनस्य प्रयज्यव्यपरभूता ध्ययनाङ्गत्वमेव, अतिकुशलेन तक्ष्ण रथं नेिमोपयति इत्यत्र प्रयाज्यवेशेषणस्य तद्यापारे रथनेमण एव उप योगदर्शनात् ; ‘उपनयीत' इत्यात्मनेपदश्रुतिस्तु उपनय K = नस्य अध्यापनकारकत्वमव्रणाप उपपदयेतु शक्यते प्रसाधितं सप्तमकक्ष्यायाम् ; न च साक्षात्सबन्धसभव अध्ययनाङ्गभावद्वारकपरम्परासंबन्धग्रहणं न युक्तमिति व। च्यम् , उपनयनमध्ययनाङ्गमिति बहुप्रमाणसिद्धत्वेन लुप्त संबन्धविषयत्वे संभवति स्मृते: कल्यसबन्धान्तरालम्बन त्वाभ्युपगमयागात् ; उपनयनसस्कारय अन्यत्र विनयगा दर्शनेन कैमथैकाङ्कायां हि अक्लश्नोऽप्यध्यापनेन साक्षा- संबन्धः तदालम्बनं कल्प्येत ; किच आत्मनेपदश्रुतः उप नयनस्य अध्ययनाङ्गस्त्र एव प्रमाणम् , संमाननादिसूत्रणा २ ॥ त्मनेपदांवैधानस्य अकत्रभिप्रायथंत्वत् ; कन्नभप्रायं iया फले नयतेः आरमनेपदस्य ‘स्वरितचित’ इत्यादिसूत्रेण सिद्धत्वात् ; ननु उपनयन प्रत्यङ्गत्वेन उभयस्य अध्याप नस्य तत्फलस्यचयेत्वस्य च कर्तुगतत्वेऽपि तस्याध्याप- नाङ्गतायां द्वारभूतस्य उपनयनजन्यसंस्कारस्याकर्तुगतत्वात्