पृष्ठम्:वादनक्षत्रमाला.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । २९५ लभ्यत इति यथैव एष शङ्का भवेत् ; उपनयनस्य अध्यापनङ्गत्वपक्षे तस्य प्रधानं फलमाचर्यत्वमिति तत्फ लख करैकगतत्वात् । यदि शाब्दिकमर्यादमतिलङ्घ्य क्रि- याफळस्य प्राधान्यमिह न विवक्षितम् , किंतु कनैकगतस्त्वमेव, तथा विवक्षायामप यजन्त याजकाः पचन्ति पाचकाः इत्या • • त्मनेपदं न भवेष्यते, स्वमेगतस्वगभोजन(देरपे यागपा कफलवन क्रियाफलस्य ककगतत्वाभवत् इांत कल्पयत्वा द्वितीयः पक्ष: समाश्रीयते, तद् यजते इति स्वामिविषयेऽपि आत्मनेपदं न स्यात् , आत्रेयदानविग्दक्षिणासदस्यदक्षिणादि- विधिमूलकानाम् आत्रेयादिगतहिरण्यलाभादीनामपि यथा कथंचित् यागक्रियाफलभूतानां सत्त्वन तत्रापि क्रिया- फलस्य कनैकगतत्वाभावात् ; क्रीणातिददात्योश्च आत्मनेपदं • ९ न स्यात् क्रयफलय क्रयमूल्यद्रव्यलाभयः दानफलयः सुकृतदेयद्रव्यलाभयोश्च , क्रयदानकत्रकर्तृभयगतवत् वे क्रयप्रतिप्रहफलय: आदयमूल्यद्रव्यलाभयः क्रयदानस- पेक्षत्वेन तत्फलत्वस्यापि सत्त्वात्; तस्मात् प्राधान्यविवक्षा अवश्यमाश्रयणीया इति न अनया अधिकविवक्षया प्रागु क्रुदोषोद्धारो लभ्यते ; यत्तु कथंकगतत्वविवक्षायां दूषणमु- क्तम्— तथासति ‘आदधीत’ इत्यत्र कर्नाभिप्रायसूत्रेण आ