पृष्ठम्:वादनक्षत्रमाला.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । २८९ प्रमाणावधूतस्य अध्यापनङ्गत्वाभावात् अध्ययनस्य विध्य- न्तराप्रयोज्यत्वमुपपद्यत इति न मद्धेतुर्विशेषणसिद्धःत्वद्धे तुश्चासिद्ध इति ।। अथ दशमं कदा-- अस्तु उपनयनस्य यदाहृतश्रमणेः अध्ययनाङ्गत्वम् , त थापि अध्ययनस्यैवाङ्गमिति अवधारणं न संभवति, मदुदा हृतप्रमाणैः अध्यापनाङ्गत्वस्याप्युपपत्तेः, न हि अल्पमपि प्रमणम् अविरोधे बहुप्रमाणबाध्यं भवति ; न च किंचिदन्न- भावस्य अन्यङ्गभवन विरोधातप्रयाजार्दनमद्भयाद्य नेकाङ्गत्वदशनात् ; न च यस्य यप्रधानम् , तस्य तदेव प्रधान द्वारीकृत्य तदन्याङ्गत्वमयुक्तमिति वाच्यम् , गीति- क्रियारूपसमसंस्कार्यत्वेन तत्प्रधानभूतामृचमेव द्वारीकृत्य साम्न गुणनिष्ठगुणभधानरूपस्तुiतेसधनत्वस्य ‘ साम्र २ स्तुवत’ इत श्रुतबाधतस्य सप्रतपन्नत्वेन तथव उपनय A = नस्यध्ययनाङ्गस्य अध्ययननिवतनद्वार अध्यापनाङ्गत्वरयप उपपत्तेः; तस्मात् अध्ययनस्य अध्यापनविधिना स्वङ्गभूत मुपनयनं प्रयुजनेन प्रयुक्तिसंभवात् स्वद्धेतुर्विशेषणासिद्धः, मद्धेतुश्च नासिद्धः- इति । अथैकादशी कक्ष्या--

  • V. 19