पृष्ठम्:वादनक्षत्रमाला.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ पूर्वोत्तरमीमांसा याति बीजगर्भसमुद्भवम्’ इत्यदिस्मरणात् ; इत्थमेनोनिईर णथत्वन कमानधकृतयराप मूकोन्मत्तय: उपनयनव• श्यंभावमभिप्रेत्यैव तयोरनुपनयनपक्षो मनुन केषांचित्पक्ष- स्वेन उपन्यरत: – ‘मूकोन्मत्तो न संस्कार्याविति केचि प्रचक्षते । कर्मस्वनधिकाराच्च पातित्यं नास्ति चैतयो:’ इति एवमुपनयनस्य अदृष्टसरकारद्वारा उपनेयार्थत्वस्य क्लप्तत्वात् + A दृष्टसंस्करद्वारापे तादथ्यमेवाभ्युपगन्तु न्याय्यम् ; तथा सप्तमे ब्रह्मवर्चसकामम् अष्टमे आयुष्कामम्’ इत्याद्युपनय- नाश्रितवयवेशेषलक्षणगुणानमुपनेयाथवत् तदाश्रयोपनय नस्यापि तादथ्ये वक्तव्यम् ; ‘ तथा कामोऽर्थसंयोगात् इत्यधिकरणे ‘यदि कामयेत वर्धकः पर्जन्यः स्यान्नीचैः सदो मिनुयात्’ इति वाक्ये सदोमातुरध्वर्युः कामना न विवक्षिता, किं तु प्रधानफलाश्रयस्य यजमानस्यैव, प्रधान गुणफलय: एकार्थत्वस्योत्सांगकत्वात् इति सिद्धतितत्वात् ; किं च उपनयनविधिना किमर्थमहमचर्यसमंप प्रापित:-इति उपनेयस्य कायकाद्य उपनयनविध्यनन्तरं कर्तुरहिततया विहितस्याध्ययनस्य कर्माकाङ्कया च उपनयनाध्ययनवि. ध्योरेकवाक्यता भवतीति वाक्यप्रमाणमपि उपनयनस्य ध्ययनाङ्गरवे प्रमाणम् ; तस्मादुपनयनस्याध्ययनाङ्गस्वेन बहु