पृष्ठम्:वादनक्षत्रमाला.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमला। २८७ न्याङ्गत्वावधारणात् ; तथा हि “वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरद वैश्यम्’ इति द्वितयाऽतभिः उप नयनरस्य उपनेयब्राह्मणाद्यथेत्वमवगम्यते ; तादथ्ये तस्य तदीयकायध्ययनङ्गत्व नेिवंहति, न तु अन्यदयकाया- यापनाङ्गत्वे ; तथा उपनयनजन्याचार्यासत्तिरूपदृष्टसंस्का- रस्य विनेयागाकाद्यमध्ययनस्य उपनेयगतत्वन अन्तरङ्ग ९ २ वच तदथ्यमव युक्तम् , न तु अध्यापनाद्भत्वम ; तस्य अन्यगतत्वेन बहेरङ्गत्वात्; तथा उपनयनजन्यदृष्टसस्को ९ ९ r" रस्य उपनयकायथत्वादप तजन्यच्चयसत्तरूपदृष्टसस्का रस्य तदीयकार्याध्ययनार्थत्वं युक्तम् , अस्ति iह अदृष्टसस्कारा + K siषे उपनयनजन्यः उपनेयस्य सवकमधेकरथः तदपक्षमेव स्मरणम्--उपनयनादिनियमः इति ; तदपेक्षमेव च “ तस्मि- स्तु शिष्यमाणानि जननेन प्रवर्तेरन्’ इति षष्ठाध्यायाधिकरण म्; तत्र हि स्मृत्याचरप्राप्तानि कर्माणि जन्मप्रभृति कर्तव्या नि सन्ति सामथ्यानुसारण प्रागप्युपनयनात् कतव्यानात पूर्वपदं कृत्वा, उपनयनप्रभृत्येव कर्तव्यानि इति सिद्धा- न्तितम् , तथा बीजगर्भसमुद्भवदुरितनिर्हरणार्थश्चायमुपनयनः जन्यः संस्कारः‘गाउँइमैर्जातकर्मचौलमौजीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानाभप्रमृज्यते । एवमेनः शमं