पृष्ठम्:वादनक्षत्रमाला.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ पूवोत्तरमीमांसा पकारिण्याम् आधानाङ्गपूर्णाहुतौ ‘पूर्णाहुत्या सर्वान्कामान । वर्ते’ इतेि तदुपकायेसवेकमफलव्यपदशदशनात् ; एव मन्यथासिद्धात्मनेपदश्रुतिरपि तत्र न प्रमाणमिति । अथाष्टमी कक्ष्या क्त्वाऽतेिस्तवत् इहङ्गाङ्गिभाव प्रमण भवत्यव, तद- भाव कतृकारकभदन समानकर्तृकत्वानिर्वात्दर्शपूर्ण- मासयः सोमयागस्य च स्वातन्त्र्येण पृथक्फलसाधनतया वाक्यान्तरावगतत्वेन गत्यन्तराभावात् उदाहृतवाक्ये क्त्वा

कर्तृकारकाधिष्ठानैक्यमात्रावलम्बना कथंचिदुपपद्यते ; ।

इ६ तु तथा अनुपपत्त्यभावात् ‘ वाजपयेनेद्वा बृहस्पतसर्वान यजत ’ इत्यत्रव क्त्वश्रुतः अङ्गांङ्गभावपयवसान युक्तम; तथा ‘तमध्यापयीत’ इत्यत्र तच्छब्दश्रुतिरपि तत्र प्रमाण भवत्यव, क्रियाद्वयसमभिव्याहारेऽपि प्रधानक्रयान्वयस्य अभ्यर्हतत्वात्; तथा आत्मनपदश्रुतिरापे, अङ्गप्रधानभावन साक्षासंबन्धिनोऽध्यापनस्य फलम् उपनयन निर्दिश्यते इति वक्तुं शक्ये परम्परसंबन्धकल्पनायगत् , न हेि आधा नस्यव उपनयनस्य अन्यङ्गत्वमवधूतमेते ! अथ नवमं कक्ष्या उपनयनस्य अन्याङ्गस्वं नावधृतमिति असिद्धम , तस्य