पृष्ठम्:वादनक्षत्रमाला.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । २८५ अथ सप्तमं कक्ष्य क्त्वाश्रुतस्तावत् उपनयनाध्यापनया: अङ्गाङ्गभाव न प्र मणम् , 'दशपूणमासाभ्यामेषु सोमेन यजेत’ इत्यत्रेव तस्य कर्तृत्वधष्ठानपुरुषेयमात्रावलम्बनत्वपपत्तेः ; तम ध्यापयीत’ इत्यत्र उपनीतपरामर्शितच्छब्द श्रुतिरपि न प्रमा- णम् ; तथाहि- दध्यानयनरीत्या उपनयनरस्य समभिव्या- हृतक्रियन्वयमत्र सिध्यति ; समभिव्याहृता च क्रिय तत्र वैश्वदेवयागवत् इह अध्यापनक्रियैव न भवति, किंतु अध्य यनीयापेणिजन्तधातुना प्रय।ज्यप्रयोजकव्यापारद्वयप स्थित ; अत: उपनयनस्य प्रयज्यव्यापारभूताध्ययनसब न्धबोधनेनापि तच्छब्दश्रुतेः चरितार्था भवेदिति ; तथा आ स्मनपदश्रुतिरपि तत्र न प्रमाणम् , तया हे आहत्य उपन यनस्य न अध्यापनङ्गत्वं बध्यते, ‘ समननत्सर्जनाचये करणज्ञानश्रुतिविगणनव्ययेषु निय:’ इति सूत्रेण उपन- यनाध्यापनयोरङ्गाङ्गिभावे आत्मनेपदविधानाभा नयतः वान्अध्यापनफळाचार्यत्वसंबन्धबोधनं ।

उपनयने तस्या

ध्यापनाद्भवं कल्पयेदिति चेत्, न, अध्ययनद्वारेण उपनय नोपकार्यस्य अध्यापनस्य फलम् उपकारके व्यपदिश्यते इति उपपत्तेः, आधानद्वारा अग्निहोत्रदर्शपूर्णमासादिसर्वकम-