पृष्ठम्:वादनक्षत्रमाला.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० पूर्वोत्तरमीमांसा र्वाहे संभवति, किं तन्निर्वाहीन्यायाभासावलम्बनया व्यव धारणकल्पनया ; इतोऽप्ययं न्यायभासःयदि वेदवाक्याना- मर्थप्रतीत्युद्देश्यकमुच्चारणं न स्यात्, तदा तेषामर्थपरत्वं न स्यात् इति तकरूपः खलु अयं न्यायः ; अय च स्वप्रवृत्तेः प्रगव आपद्यवेपयेयस्य प्रमणतः सिद्धि मपक्षते, अन्यथा तकस्य अनिष्टप्रसङ्गत्वाभावप्रसङ्गात् , तच्च प्रमणमन्वय माणम्- शब्दानामर्थपरत्वमौत्सर्गिकम्- इत्येतदेवावतिष्ठते ; ततश्च तेनैवान्येषामपि वेदवाक्यानामर्थपरत्वसिद्धेः न तत्र नि- K A यामकान्तरमपेक्षणीयम् , नतर तदपक्षाधनमध्ययनवेधव्ये वधारण कल्पनंयम ; तत्कल्पने च अध्ययनन भावयेतुं शक्यं चार्वाकापादितं ख्यातिलाभादिकमपि तत्फलं स्यात् ; विध्य- न्तरापेक्षितं यद्भावयितुं शक्यमिति विशेषणेऽपि अतिप्रसङ्ग स्तदवस्थःधनलभस्य क्रतुविधभरपक्षितत्वात् ख्यातापि धनलाभद्वारा क्रतूपयोगात् ; तस्मात् अर्थप्रतीत्युद्देश्यकव्या परापक्षणयन्ययः नाश्रयणीयः इति त्वदनुमानमप्रयोज- कम् , मदनुमान न प्रतिकूलतर्कपराहतम् इति अक्षरा- बाप्तिफलकमेव अध्ययनमिति सिद्धम् ।। इति अध्ययनविधेरर्थज्ञानफलकत्वनिराकरणवादः ।