पृष्ठम्:वादनक्षत्रमाला.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । २७९ स च प्रत्याख्यात एव ; विचारेणान्यथासिद्धिसमर्थनेन वस्तुतस्तु शब्दानामथपरत्वम् अर्थप्रतीत्युदयकव्यापार नापेक्षते, यतः लोकव्युत्पत्तिमिद्धे तदौत्सर्गिकम् ; क्कचि- कचित् लौकिकवाक्ये वक्तृदोषादपवादेऽपि अपैौरुषेये वेदे तदभावात् निरपवादमवतिष्ठते ; तदौत्सर्गिकमर्थपरत्वसामा न्यं वक्तृविवक्षिते विशेषे लोके पर्यवस्यति ; वेदे वक्तुरभा वात् न्यायलभ्यविशेषे पर्यवस्यति ; तदनुसारणव च वेदे लक्षणा गौणी व्यवधारणम्- इति कल्प्यते; अत एव शब्दाः नामर्थपरत्वम् अर्थप्रतीत्युद्देश्यकोचारणाधीनमिति मन्वनेन भवदवनापि स्वाभिमतोक्तन्यायबलेनैव स्वाध्यायावाप्तिमात्र- फलताप्रत्ययकतव्यप्रत्ययस्वारस्यमुल्लङ्घथ स्वध्ययाध्ययनेन 4 3 यत् भावयितुं शक्यं तत्सर्वं तेन भावयेत् इति व्यवधारण- ९ कल्पना अलंकृत ; न iहे अध्ययनांवैधः उक्ताथनश्चय ऽयम् अर्थावबोधोदेश्यकतदुच्चारणविध्यधीनःतथाभूतविध्य- न्तराभावात्, अस्यैव विधेरपेक्षायाम् आत्माश्रयापत्तेः; किंतु शब्दानामर्थपरत्वमौत्सर्गिकमित्येतदाश्रित्य तस्य स्व क्तन्यायाधीने विशेषे पर्यवसानात् तन्निर्वाहार्थम् इदं व्यवधारणकल्पनमेत्येव वक्तव्यम्; एवं च तथैव वेदवा क्यान्तराणामपि अर्थपरत्वसामान्यतद्विशेषपर्यवसानयोः नि