पृष्ठम्:वादनक्षत्रमाला.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ पूर्वोत्तरमीमांसा दाध्ययनमपि अर्थज्ञानपर्यन्तं स्यादित्यपि शङ्का निरस्ता, ‘वेदाङ्गानि समस्तानि’ इत्यादिवचनेषु अङ्गप्रातिपदिकानु सारेण द्वितीयाविभक्त्यवगतं प्राधान्यं परित्यज्य - वेदत्रै- रर्थज्ञानं भावयेत्- इति तेषामर्थज्ञाने गुणभावोऽङ्गीकृत: अन्यथ अध्ययनवप्तवंदजन्यथइनपयगित्वाभावन वदा K = ङ्गत्वानेवहत् ; न चैवं स्वाध्यायविधिवाक्ये तव्यप्रत्यया- वगतस्वाध्यायप्राधान्यं परित्यज्य अर्थज्ञानगुणभावाङ्गीकारे किचत्कारणमस्ति ; न च स्वाध्यायस्य गुणत्वनफ्रकार स्वशब्दार्थय कुलक्रमागतत्वरूपस्य स्वयत्वस्य उद्देश्य विशेषणत्वापत्त्या प्रहैकत्ववत् अविवक्षाप्रसङ्गन स्वध्या- • • ९ ५S याध्ययनावधः सवंवदध्ययनांवेषयत्वापत्तेः, सववदना मध्यतुमशक्यतया संकोचापेक्षासत्त्वेन उद्देश्यस्यापि वि- शेषणसहिष्णुत्वात्, “यस्योभयं हविरातिमाकर्तृत्यैन्द्रं । पञ्च शरावमदन निर्वपेत् ’ इत्यत्र आर्तिमात्रस्य निमित्ततया उद्देश्य प्रतिक्षणं यस्य कस्यचित् नाशसंभवेन नैमित्तिक- स्याशक्यनुष्ठनता प्रसज्यत इति तत्परिहारार्थम् आति मात्रं न निमित्तम् , किंतु हविरार्ति: निमित्तमिति हवि. र्विशेषणविवक्षाङ्गीकारात्; तस्मादर्थप्रतीत्युद्देश्यकव्यापारा पेक्षणमात्रम् अध्ययनस्य अर्थज्ञानगुणत्वाङ्गीकारे हेतुर्वाच्यः