पृष्ठम्:वादनक्षत्रमाला.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । २७७ यमः समर्थयितुं शक्यत एव ; प्रत्युत तस्यार्थज्ञानफलकत्वप- क्ष एव वेदान्तविचारो मुमुक्षणामेवेति नियमः समर्थयितुं न शक्यते, फलपवांगण्य अध्ययनभावनय स्तनाप्रागेव कर्मकाण्ड इव ब्रह्मकाण्डेऽपि अर्थज्ञानफलोपकारिविचार क्षेपस्यानवायेत्वात् ; एतेन साक्षात् परम्परया व वदार्थ ज्ञनथेस्याङ्गध्ययनस्य वेदाध्ययनकाल एव कृष्णपक्षेषु कतेव्यस्य अनुष्ठानसादश्यावगताध्ययनाङ्गत्वन्यथानुपपत्त्या अध्ययनस्याथेदानफलकत्वमभ्युपगन्तव्यमित्यपे शङ्क ने रस्ता, ‘षडङ्गो वेदोऽध्येय:’ ‘वेदाङ्गानि समस्तानि कृष्ण पक्षषु संपठत' इत्यादिवचनै: तेषां वेदाङ्गवस्यैव प्रतिपाद्य मनतया तेषामध्ययनावसस्वाध्यायफलार्थज्ञानार्थत्वस्यैवाव- गमात ; तथात्वेऽपि वेदाध्ययनकाळ एव अङ्गध्ययनक तव्यतावेधः दारपरिग्रहप्रभृतेि निरन्तरसतन्यमनकमनु + = ष्ठानपयग्यथज्ञानेच्छसंपादकपातज्ञानजननाथत्वंन अन्य थासिद्धेः अङ्गध्ययनस्य वदध्ययनस्य च फलार्थत्वा- भ्युपगमेऽपि साक्षात्परम्परसधारण्येन तत्फलभेत्वपपत्तः; अन्यथा क्रत्वनुष्ठानकलनेणयकस्य ज्यतिष्ठामशास्त्रस्य क्र त्वनुष्ठनाथस्य कल्पसूत्रस्य च तदङ्गत्वभावप्रसङ्गात् एते

नैव अत्राध्ययनस्य अर्थज्ञानपर्यन्तताया: क्लप्तस्वन्यायेन वे