पृष्ठम्:वादनक्षत्रमाला.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ पूवत्तरमीमांस प्राचीनशालादीनां तु कृत श्रवणानामेव श्रवणकाले “ श्रवणा यपि बहुभिर्यो न लभ्यः श्रुण्वन्तोऽपि वहवो यं न विद्युः । आश्चय वक्ता कुशलोऽस्य लब्धाश्चयो ज्ञात कुशलानुशिष्टः इति मन्त्रोक्तरीत्या विपर्यासेनार्थे निर्णय उपासनासु प्रवृ- तान परस्परवैमत्यदर्शनेन संजातसदहन पुनर्रूपसपेण- मिति- लिङ्गमपि अन्यथा उपपद्यते ; अत एव त्वया सर्वेषां वेदधिकारिणां विचरनियममभ्युपगम्य विचर एवार्थप्रती- युद्दश्यकव्यपारत्वन प्रतज्ञत इते तथप न दोषःप्र करणविशेषाम्नातस्यापि लक्षणस्य ब्रह्मदतनेधारणरूपदृष्टा थेताबलात् सवपसनासाधारण्यस्यपपत्तेः; अत एव ‘विवि- दिषन्ति यज्ञेन दानेन तपसनाशकन ’ ‘विद्यां चाविद्यां च य- स्तद्वेद भयं सह आवद्यया मृत्यु तत्व विद्ययामृतमश्नुते

  • अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेत् व्रतमे-

तत्पशुपतं पशुपाशविमोक्षाय’ ‘शान्ता दान्त उपरतस्तितिक्षुः समाहिता भूत्वात्मन्यात्मा न पश्यत् इत्यद्भः उपासन विशेषप्रकरणविहितानामपि चित्तप्रसादचित्तैकाग्रयरूपदृष्टप्र योजनार्थानां विद्यासाधनसहकारिभस्मोद्धृलनशमदमादीनां सर्वोपासनासाधारण्यमभ्युपगम्यते ; एवमध्ययनस्य अक्षरा वाप्तिफलकत्वेऽपि अध्ययनवतां मुमुक्षणां वेदान्तविचरनि