पृष्ठम्:वादनक्षत्रमाला.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । २७५ मभ्युपगच्छता च त्वयापि तन्निवोहथुम् अर्थज्ञानफलकत्व मभ्युपगन्तव्यमिति । अथ षडशे कदली. ९ = श्रवणवधमनङ्गकुवत भाष्यकारस्य मत सर्वमुमुक्षु साधारण्येन विचरनयममनभ्युपगम्यापि उपासनानुष्ठान समर्थयितुं शक्यत एव ; ये स्वय विचारसमर्थाः विचारमन्तरेण सर्वविधसंशयनिवृत्तिमलभमानतया स्वय ९K विचरमेह कुवांन्त, तंष श्रवणमननप्रणाड्य उपसनार म्भः, अतथाभूतानां बहुकर्मानुष्ठानलब्धचित्तशुद्यतिशय- तया ब्रह्मपरोक्ष्यवति गुरौ अतिविश्वासवतां विनापि । श्रव णमनने गुरूपदेष्टप्रकारेण उपासनारम्भ इंते ; न दें कम सु उपासनेषु व सवiिधकारसाधरण्यन वचनयमः कर्तुं शक्यते, स्त्रीणां तदभावात् ; एवं च प्राचीनशालादीनां वंश्वनरवद्यदिषु संभावेतसशयनवृत्त्यथ विद्यनुष्ठानप्र कारममात्रपदेष्टुगुरूपसर्पणादलङ्गमपे उपपद्यते ; एव च व चरहीनानाम् अर्थज्ञानार्थगुरूपसर्पणादिव्यापार एव अथेप्रत तीत्युद्देश्यकव्यापारो भविष्यति ; यद्युच्येत--श्रवणविधिं प्र- त्याख्यातवतापि श्रवणविध्यर्थमन्यथासिद्धं समर्थितवत भाष्य कारेण वेदाध्ययनवतां मुमुक्षणां विचारनियमः स्वीकृत एव ;