पृष्ठम्:वादनक्षत्रमाला.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ पूर्वोत्तरमीमांसा प्राहकया उपदेशस्याप उपासनपयगिब्रह्मनेधारणषायत्वे गुरूपाये लक्षणमुखेन ब्रह्मनिर्धारणे गुरुः शिष्यं प्रवर्तयेत् ; लक्षणमुखेन ब्रह्मनिर्धारणं लिप्सुः असंभवातिव्याप्तिशङ्का- निरासेन लक्षणदृढीकरणार्थं सर्ववेदान्ततात्पर्यनिर्णायकवि चारमपेक्षते ; अत एव शास्त्रे ‘जन्माद्यस्य यत:’ इति । लक्षणमुखेनैव ब्रह्म निरूप्य लक्षणविशिष्टब्रह्मणि प्रमाणप्रद शनपूर्वकं तदसंभवतिव्याप्तिशङ्कानिरासार्थः कृत्स्नवेदान्त- विचारः कृता दृश्यते ; तस्मात् अध्ययनवधः अक्षरावाप्तिं फलकत्वेऽपि विचारनियमसिद्धेः स एवार्थप्रतीत्युद्देश्यक- व्यपारः इत्युपपद्यत एव ते ।। अथ पञ्चदशं कक्ष्या एवमपि सर्वेषां ब्रह्मोपासनानां विचरनियमो न सिध्य- iते. आनन्दमयब्रह्मपसनाप्रकरण लक्षणम्नानसामथ्थात् तदुपासनार्थिन एव लक्षणमुखेन ब्रह्म निर्धारणनियमसिद्धेः ; न हि उपासनास्वपि प्रकरणविशेषम्नाता धमः सवसूपा सनासु परिप्लवा भवन्ति, तथा सति ‘पूर्वोऽतिथिभ्योऽश्री- यात्’ इत्यादिविधिविहितानामपि वैश्वानरविद्यादिप्रकरणा- म्नातान धर्माणां सर्वोपासनासाधारण्यप्रसङ्गात् ; अतो वि- चारनियममिच्छता विचारमेव अर्थप्रतीत्युद्देश्यकव्यापार-