पृष्ठम्:वादनक्षत्रमाला.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्ययनस्य स्वविधिप्रयुक्तत्व समर्थनवादः । एवम् अक्षरावतिफलकवेन निर्णीतमध्ययनं न स्ववि धिप्रयुक्तानुष्ठानम् , किं तु अध्यापनविधिप्रयुक्तानुष्ठानम् इति केचन मन्यन्त ; तषामत्थं मतम्- अध्ययनविधिः न स्ववषयानुष्ठापकः, निर्नयोज्यत्वात् , प्रयाजादिविधिवत् ; न च विश्वजिन्न्यायेन नियोज्यः कल्पनीयःस्वर्गकामादि- नियोज्यकैर्दर्शपूर्णमासादिविधिभिः प्रयाजादीनामिव आचा यत्वकभनयायन अध्यापनावाधना अध्ययनस्य प्रयुक्त सभवं तत्कल्पनानपणात् ; तथापेि उपनयनपूवेकाध्यापन आचर्यत्वं निष्पद्यते, ‘उपनीय तु यः शिष्यं वेदमध्यापयेद्वि- ज: । सकल्पं सरहस्यं च तमचर्यं प्रचक्षते’ ते स्मृत्या अचार्यत्व कामः शिष्यमुपनीय वेदमध्यापयेत् इति श्रुत्यु न्नयनान् , तदनुसारेण “ अष्टवर्षे ब्राह्मणमुपनयीत तमध्यापयी. त’ इति श्रुतो ‘ उपनयीत ' इत्यत्र संमाननादिसूत्रविहिता मनेपद्बलात् उपनयन प्रतीयमानस्य आचार्यस्वहेतुत्वस्य