पृष्ठम्:वादनक्षत्रमाला.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ७ २ पूर्वोत्तरमीमांसा इति रुन्नानात् प्रागेव युगपत् सकलवेदार्थज्ञानसंपादनार्थ यनावामानां वेदाक्षराणामर्थज्ञाने कर्मानुष्ठानाकाङ्कोत्थापिता काङ्कया विनियोगे सति, दारपरिग्रहमारभ्य यावज्जीवं निर न्तरमनुष्येषु नित्यनैमित्तिकावश्यापेक्षितकाम्यकर्मसु विन्नप रिहारार्थ तावद्पेक्षितविधिमन्त्रार्थवादविभक्तसकलस्वाध्या यार्थज्ञानं रुन्नानात्प्राग्युगपदेव संपादनीयम्; अन्यथा कदा कल्पसूत्रार्थपरामशॉपद्रष्टवचनाद्यमेलने तत्कालावश्या नुष्यकर्मानुष्ठानविन्नप्रसङ्गात्- इति युगपत संपादनार्थम् एवमपि कृत्स्रस्वाध्यायार्थविषयो विचारनियमो न सि ध्यति, कर्मकाण्ड इव ब्रह्मकाण्डे विचाराक्षेपकाभावात् चारराक्षेपकमस्तीति वाच्यम् , * विकल्पो विशिष्टफलत्वात् ' णस्य मुमुक्षो: तावन्मात्रोपयोगिवेदान्तवाक्यार्थनिर्णयस्य तदर्थगुरूपायरूपवि