पृष्ठम्:वादनक्षत्रमाला.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रत्वपेक्षितार्थनिर्णयः कल्पसूत्रतदभिज्ञोपद्रष्टवचनादिनापि संभवन् न नियमेन विचारमितिकर्तव्यतामपेक्षते ; न च त २७ १ दिति वाच्यम्, तथा सति सिद्धान्ताभिमतविचारनियमा दोषः, तस्मिन्पक्षे यावदधीतार्थवत्स्वाध्यायार्थज्ञानसंपादनार्थ विचारस्यावश्यापेक्षितत्वेन तदनाक्षेपशङ्कानवकाशात् ; न हि क्रत्वनुष्ठानापेक्षिततत्तत्क्रतूपयुक्तवेदभागार्थज्ञानामिव या वदधीतस्वाध्यायार्थज्ञानमपि विचारमन्तरेण संभवतीति सं भावयितुमपि शक्यते, एकरूपाणां वेदवाक्यानां न्यायतो पादकन्यायानुसधान विना सपादायतुमशक्यत्वात् ; तस्मात् वेदे तात्पर्यनियामकम्म अर्थप्रतीत्युद्देश्यकव्यापारं विचारम अथ द्वादशी कक्ष्या यथा अध्ययनविधेरर्थज्ञानफलकत्वपक्षे भ्युपगच्छताप विचारान्नयमासद्वयथमध्ययनावधरथज्ञानपक लकत्वम् अभ्युपगन्तव्यमिति । फलापवर्गिणी