पृष्ठम्:वादनक्षत्रमाला.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ७ ० पूर्वोत्तरमीमांसा नुमानं च प्रतिकूलतर्कपराहतमिति । अथ दशमी कक्ष्या स्वाध्यायस्य धारणपारायणादिषु विनियोगेन आकाङ्क शान्तावपि साङ्गाध्ययनवशात् फलवत्वेनापातप्रतीतानां कर्म णामनुष्ठानार्थमर्थनिर्णयाकाङ्काणाम् अस्य वाक्यस्य अयम भवत्येव ; क्रत्व पेक्षितार्थनिर्णये कारणाकाङ्कायां तत्कारणीभावयोग्यस्य वानयागाकाङ्कत्थापन संभवात्; अम्ति हि उत्थापिताकाङ्कयापि विनियोग -- यथा ज्योतिष्टोमे सामवेदगतस्तोत्रप्रकरणाम्रातायाः

  • अग्र आयाहि वीतये ' इत्यादिकाया ऋचः स्तोत्रविनियोगेन

निराकाङ्काया अपि “ आन्नेय्या आग्रीघ्रमुपतिष्ठते ' इति यजुर्वेदविहितस्योपस्थानस्य करणभूताग्निदेवत्यग्र्माकाङ्कोत्थापि निर्णयकरणतया विनियुक्तस्य अधीतस्वाध्यायस्य इतिकर्त व्यताकाङ्कया विचरः प्रापुवन् अर्थप्रतीत्युद्देश्यकव्यापारो भवेत् इति न तत्सिद्वद्यर्थम् अध्ययनस्य छुिष्टमर्थज्ञानफलकत्वं कल्पनायम् ; अत: त्वदनुमानमप्रयाजकम् ; मदनुमानं चव न प्रतिकूलतर्कपराहतम् इति ।