पृष्ठम्:वादनक्षत्रमाला.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यायस्य अर्थज्ञानजनसामथ्र्यरूपलिङ्गादर्थज्ञाने तस्य वि. नियोगो लभ्यत इति चेत्, न, * धन्यं यशस्यमायुष्यं oयं स्वर्गापवर्गदम् । धारणं धर्मशास्त्रम्य वेदानां धारणं तथा' * त्रिभिरनश्नन्पारायणैः पूतो भवति' इत्या दिवचनप्राझेन धारणपारायणादिविनियोगेन निराकाङ्की कृतस्य स्वाध्यायस्य ततोऽन्यत्र लैङ्गिकविनियोगकल्प नाया अप्रवृत्ते: ; न हेि आधान संस्कृतानामग्रीनाम् * आह बनीये जुहोति ' ' गार्हपत्ये हवींषि श्रपयति ' 'दक्षिणाग्रा वन्वाहार्य पचति' इत्यादिवाचनिकविनियोगैः निराकाङ्की २६९ अर्यमस्ति, तत्र सर्वत्रापि । प्रवर्तते; न वा काङ्कीकृतानाम् अन्यत्रापि यत्र यत्र यज्ञोपयुक्तकार्ये साम तस्मात् विचारप्राप्तिरध्ययनविधेरर्थज्ञानफलकत्वमभ्युपगम्य तत्प्रसादायतैव सा समर्थनीया ; ततश्च तात्पर्यप्रयोजकव्या पारोऽपि प्रथमोपस्थितं साक्षादर्थप्रतीत्युद्देश्यकम् अध्ययन मवेति पर्यवस्यति– इति नाप्रयोजकं मदनुमानम् , त्वद.