पृष्ठम्:वादनक्षत्रमाला.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ त्वदनुमानमव प्रातकूलतकपराहतामात ।। अथाष्टमी कक्ष्या पूवात्तरमामासा गाकाङ्कायामथज्ञान तस्य वानयागा भवात- यथा

  • अग्रीनादधीत ' इति विहितस्याधानस्य द्वितीयाश्रुत्युप .

नीताग्रिसिद्धयर्थत्वेन क्रत्वर्थत्वाभावेऽपि आधानसंस्कृताना मग्रीनां विनियोगाकाङ्कायां तेषां क्रतुषु विनियोगो भव ति; एवं च स्वाध्यायस्यार्थज्ञानकरणत्वं विचारमितिकर्त यादेव ; अनो प्राप्नु कत्व कल्पनायामात त्वदनुमानमवाप्रयाजकम् , मदनुमान तु न प्रतिकूलतर्कपराहतमिति । संस्कृतम्वाध्यायेतिकर्तव्यतारूपेण विचारख्य प्राप्तौ हि स तात्पर्यप्रयोजकव्यापारो भवेत् ; तत्प्राप्तिरेव न संभव तन्मूलभूतस्यार्थज्ञाने स्वाध्यायविनियोजकस्य वचन