पृष्ठम्:वादनक्षत्रमाला.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ पूर्वोत्तरमीमांसा अर्थज्ञानफलकत्वाभावे वेदस्य निरर्थकत्वप्रसङ्ग इति प्रति कुलतकपराहतम् इति । अथ चतुर्थी कक्ष्या शब्दानामर्थपरत्वे अर्थप्रतीत्युद्देश्यकमुञ्चारणं न प्रयोज कम् , मौनिना लिखित्वा दत्त परेणाप्येतेनैव लिखितं जकापेक्षणे अन्यदेव किंचित् प्रयोजकमन्वेषणीयमिति दनुमानमप्रयोजकमेव, मदनुमानं च न प्रतिकूलतर्कपरा हतमिति । शब्दानामर्थतात्पर्ये संभवदनुगतं प्रयोजकं नोपेक्षणीय नाञ्चारणत्वेन प्रयोजकम् ; कथ तांहेि ? अथप्रतंत्युद्देश्यकव्या द्देश्यकव्यापारस्य सत्त्वात् नक्तदोष: ; एवं च वेदे तदनुकूल व्यापारो अध्ययनरूपादुचारणादन्यो न संभवतीति तम्या - मिति नाप्रयोजकं मदनुमानम्