पृष्ठम्:वादनक्षत्रमाला.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । २६ ५ योगिलक्षणादिकल्पनया सार्थकत्वं सिध्येदिति वाच्यम्, वे दान्तर्गतत्वेऽपि स्तोभभागवत् अनर्थकत्वोपपत्त्या तत्रैव व्य एव ताह स्ताभभा गाध्ययनाव्यापकं निषेधाध्ययनसंध्यावन्दनादिविधिषु अशा क्यनियमनं चाध्ययनम् अथज्ञानफलं न स्यादिति चेत् । गमात् ; न चैवं सति विधिवैरूप्यं दोषः, यदेव हि यितुम्, तत्सर्वं नेन भावयेन-– इति एकयैव वचन स्वाध्यायस्योपादेयाध्ययनगुणत्वेन अन्वयेऽभ्युपगन्तव्ये न दोष इति तस्यथासद्धस्वाध्यायगताध्ययनसस्कायतानुवादकत्वमव क ल्पयितुमुचितम ; अस्ति हि शाब्दबोधे अध्ययनगुणस्यापि तस्मात् नाप्रयोजक मदनुमानम्, त्वदनुमान्न तु अध्ययनस्य