पृष्ठम्:वादनक्षत्रमाला.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्दानामथपरत्वम् ; अत एव गारश्वः पुरुषा हस्ता ज्ञात पदसमभिव्याहारस्य नास्त्यथपरत्वम् , तदुचारणस्य वि यत्र तु आप्तकृतस्य तदु चारणस्य विशिष्टार्थप्रतीत्युद्देश्यकत्वमस्तीत्यवासितम् , तत्र अयं गौ: पुंगव: अश्वो वेगवान् पुरुषो नियतचेष्टः हस्ती म हाबल अथपरत्वमुपपाद्यत एव मर्थावबोधोद्देश्यकोचारणापेक्षणे लोके इव रागप्रयुक्तस्य त . स्वाध्याय व्युत्पन्नस्य लौकिकादिव वैदिकादपि वाक्यादर्थप्रतीतेरनिवा वेदस्यार्थपरत्वं सिध्येत्– इति, एवमपि येषां यजमानप्रस्त रादिवाक्यानां यथाश्रतार्थे बाधकमस्ति, तेषां गौणी लक्षणाव्य वधारणकल्पनाद्याश्रयणेन अर्थपरत्वस्य असमर्थनीयतया तेषां निरर्थकत्वप्रसङ्गात् ; न च तेषामपि वेदान्तर्गतत्वहेतुना । सामान्यतोऽर्थवत्त्वसिद्धौ तन्निर्वाहायार्थविशेषपर्यवसानोप