पृष्ठम्:वादनक्षत्रमाला.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हणाक्षपापपत्त ; न च वाच्यम्-शूद्रस्य कर्मानुष्ठानापेक्षित ज्ञानं कात्स्न्येनापेक्षणीयम्, त्रैवर्णिकानां तु शाखान्तराम्नात मात्रगोचरामिति आक्षेपलाघवात् विधय: त्रैवर्णिकानेवाधि कुर्युः न तु शूद्रमिति, एवं तर्हि यस्य कर्मणो यस्यां शाखायां भूयसामङ्गानां विधानम्, “भूयस्त्वेनोभयश्रुति' इति न्यायेन प्रधानस्यापि तत्र विधानम् , शाखान्तरे तु स्वल्पाङ्गविधा नम- तत्र कमणि तच्छाखाध्यायिनामेवाधिकार: स्यात् ; तस्मात् त्रैवर्णिकानामपि अर्थज्ञानाक्षेपावश्यंभावात् शूद्रान धिकारे तस्य वेदतदर्थग्रहणयज्ञानुष्ठाननिषेध एव हेतुरिति पफलमिति तस्मात् विहितमर्थवद्वेदभागाध्ययनम् अर्थज्ञानफलकं न भव ति, विहितवेदाध्ययनत्वात् , स्तोभभागाध्ययनवत् ; अर्थ ज्ञानफलमुद्दिश्य कौतुकेन क्रियमाणे लौकिकाध्ययने अंशे बाधस्य व्यभिचारस्य च वारणाथै पक्षहेत्वो: विहितविशे पणामात २६३ अथ तृताया कक्षया मदनुमान नाप्रयाजकम् , अध्ययनस्याथज्ञानपकलकत्वा भाव वदस्य अथपरत्वाभावप्रसङ्गस्य वपक्ष बाधकस्य सत्त्वात्– विशिष्टार्थप्रतीत्युद्देश्यकोचारणाधीनं हि श