पृष्ठम्:वादनक्षत्रमाला.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा द्धवर्जनार्थमुपायान्तरेण ज्ञाने. तत्कृत: प्रत्यवाय:, तदज्ञाने निषिद्धानुष्ठानकृत:-इत्युभयथाप्यवर्जनीय: प्रत्यवायो भवेत् एवम् अध्ययनसंध्यावन्दनादिविध्यर्थानामध्ययनात्प्रागुपाया न्तरेण ज्ञाने अध्ययननियमविध्यतिक्रमेण, तदज्ञाने अध्ययना ननु अध्ययन गृहीतवेदार्थज्ञानवतामेव अनुष्ठानमभ्युदयकारि इत्येवमादि फलम् अध्ययननियमस्य न कल्प्यते, किं तु कर्मसु शूद्रान हि अनुष्ठ फलकत्वे तद्विधिप्रापितानुष्ठेयार्थज्ञानेषु त्रैवर्णिकेष्वेवाधिकारिषु पकलकत्वाभाव तु कमावाधाभरवानुष्ठान्नाथम् अथज्ञानमाझ प्यमिति विशेषात् शूद्राणामपि अर्थज्ञानमाक्षिप्य तानपि अधिकारित्वेन गृह्णीयुरिति चेन्; मैवम्, अध्ययननियमसद्भाः वेऽपि शूद्राधिकारापतेरनिवार्यत्वात्, त्रैवर्णिकानामपि * स्वा - ध्यायोऽध्येतव्य: ' इति पितृपितामहादिपरम्परागतस्वशाखा पसंहारेण कर्मानुष्ठानार्थ शाखान्तरगततत्तद्वाक्यार्थग्रहणा क्षेपावश्यंभावेन, तथैव शूद्रस्यापि कर्मतदङ्गविषयवाक्यार्थग्र