पृष्ठम्:वादनक्षत्रमाला.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निषेधवाक्यार्थज्ञानवतामेव निषिद्धानुष्ठानं प्रत्यवायकरमिति नियमफलमाश्रियते, तदा तद्ध्ययनरहितानां तच्छाखिनां हिंसानृतादिभि: प्रत्यवायो न स्यात् , वेदाध्ययने सति नावश्यंभावात् तदनुष्ठाने प्रत्यवायो भवेदिति . अनिष्टफल न्प कन्तु अध्ययनपूर्वकनिषेधवाक्यार्थज्ञानवत एव निषिद्धाननुष्ठानं प्रत्यवायपरिहाराय भवतीति ; तथा च निषिद्धानुष्ठानेन प्रत्य यनप्रवृत्त्यभावेऽपि न प्रसज्यते– इति ; एवमपि अनधी तवेदानां निषिद्धाननुष्ठानेऽपि प्रत्यवायापरिहारात् यंभावी प्रत्यवाय: तदनुष्ठानेनैवास्तु– इति प्रतिसंधानेन तेषां निषिद्धानुष्ठानप्रसङ्गो दुर्वार:; अध्ययनं विना उपा यान्तरण निषेधवाक्यार्थ जानन् प्रत्यवेयात् इति नियम फलमाश्रियत इति चेत् , एवं सति अध्ययनरहितानां निषि