पृष्ठम्:वादनक्षत्रमाला.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ० यने कौतुकादिप्रवृत्तलौकिकाध्ययने च व्यभिचारवारणार्थ हेतौ विशेषणद्वयम् ; तयोरेव अंशतो बाधवारणार्थ पक्षे पूर्वोत्तरमीमांसा जनकस्य श्रीपञ्चाक्षरादिमन्त्रस्य गुरूपदेशानूचारणरूपे ग्र त्यावाधावाहतत्व कायम इति । अथ द्वितीया कक्ष्या नस्य अप्रयोजकमिदम्, विपक्षे अनिष्टप्रसङ्गाभावात् ; न च अर्थज्ञानफलकत्वाभावे अध्ययनविधेः निष्फलत्वप्रसङ्गः अर्थज्ञानफलकत्वपक्षेऽपि कारणत्वस्य [क्षता च, अध्ययनस्य कालान्तरभावावचारसाध्याथज्ञान तन्निर्वाहकतया प्रथममपे अक्षरावाप्तिशब्दितस्वाधीनोश्धारणहेतुदृढसंस्का शोऽस्ति ; यदा तावत् तामेव विहितानुष्ठानमभ्युदयकरम्- इतिवत् अध्ययनजन्य