पृष्ठम्:वादनक्षत्रमाला.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( अध्ययनविधेरर्थज्ञानफलकत्वनि x एवम् * अथातो धर्मजिज्ञासा' इति सूत्रे विचार्यपरस्य धर्मशब्दस्य ब्रह्मसाधारण्याभावेन ब्रह्मविचारार्थ पृथक् 'अ- थातो ब्रह्मजिज्ञासा' इति शास्त्रान्तरे समारब्धव्ये समर्थिते, वाममात्रावश्रान्तः तदा तत्र प्रयोजकान्तरमन्वेषणीयम् ; पक्षद्वयमपि भाष्यकारै: दर्शितम् ; तत्र कतरः पक्षः श्रेया निति निर्णयार्थ कथान्तरं प्रस्तूयते -- -

नत्वात्, अङ्गाध्ययनवत्- इति प्रथमा कक्ष्या; * वेदाङ्गानि समस्तानि कृष्णपक्षे तु संपठेत्' इति विधिविहितं वेट्टाङ्गाना - निर्णायकत्वासंभवात् ; तन्निर्णयार्थत्वेनैव च तेषां वेदाङ्ग वात् ; अतो न दृष्टान्तस्य साध्यवैकल्यम्; स्तोभाक्षराध्य