पृष्ठम्:वादनक्षत्रमाला.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्वोत्तरमीमांसा अत्र गूढमभिसंधिमल्पधीरस्य कल्पयति केन हेतुना ।। ७ ।। इत्थं गूढाभिसंधिः कियति तु विषये कल्पनीयो महर्षे रन्यानर्थक्ययुक्त्याद्यपि हि विफलतोक्त्यादिसाधारणं ते । कृत्स्न धमप्रमाण कलायतुमनस लक्षण तन्यमान स्मृत्याचारादि तद्वत्स्मृतिपथमगमत्कि नु वेदान्तभाग: ।। श्रद्दधीत क इवेह तावकीमैकमत्यकृतिकत्थनां तयोः ।। ९ । । अष्टमे च नवमे च देवतामध्वरेषु गुणमाह जैमिनिः । द्वारं यागादीनां यदपूर्वे देवताप्रसाद इति । वैषम्यं तत्रापि प्रवर्तते नैव परिहृति: कापि ।। ११ ।। तस्मात्पूर्वत्र तन्त्रे क्षयनियतफल: कामिकाय विचायों धर्मस्तत्रैव वेदं सकलमपि मुनिजैमिनिर्मानमूचे । एतत्कमैकनिष्ठर्गुरुकृतमहितं तन्मतं बोधयिष्य न्ब्रह्मज्ञानाय सूत्राण्यकुरुत भगवान्पुण्डरीकाक्ष एव । जाग्रति न धीषु विदुषां लभते पदमैकशास्त्र्यवार्तापि ।। इति ऐकशास्त्र्यनिराकरणवादः ।। १९ ।।