पृष्ठम्:वादनक्षत्रमाला.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ येषु कर्म । एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्यूते पुनः रेवापियन्ति '– इत्यादिमषान्तरनिन्दितयागादिसाधकविल पूर्वोत्तरमीमांसा क्षणः साधक उपन्यस्त: ; तत्र कृताकृतात् इत्यस्य कृतमप्य कृतम् अकृतप्रायं यस्य तस्मादिति व्याख्या, तृतीयपादेन स्वर्गादिसाध्यविलक्षणं साध्यमुपन्यस्तम्, तत्र चकाराभ्यां प्रहः, एवम् भूतभव्यान्विताभ्या भूतभव्यभयाकारस्य वतमानस्य स कुिश्रान्ति तं किमिति तत्परयोजनार्थम् ।। इति मतद्वयेऽपि तत्र धर्मशब्दः क्षयिष्णुसातिशयफल कर्ममात्रपर इति निर्विवादम् ; किंच तथा विधप्रयोगदर्श नेऽपि अग्रिमव्यवहारानुसारेण तावन्मात्रपरत्वं जैमिनी यप्रयोगस्य तावानेव धम नान्योऽस्तीति भ्रान्तिकृता कल्पयितुं शक्यम्; दृष्टं हि * अथातो धर्म व्याख्या स्याम: ' इति कणादसूत्र विचायपरस्य धमशब्दस्य अ प्रेिमसूत्रानुसारेण किंचिद्धर्मपरत्वम्; अग्रे हि यागाद्यनुष्ठान प्रकारो न चिन्तित:, किंतु षष्ठाध्याये प्रथमाह्निके दानप्र