पृष्ठम्:वादनक्षत्रमाला.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । २५ ५ ताञ्च भव्याश्चेतेि भत भविष्यद्वर्तमानात्मकानित्यसाध्येतरानि साधकस्यापि नित्यत्वात् ; साध्यकोटित्वाचेति ; तत्र अधर्म शब्दस्य पापे प्रसिद्धम्य धर्मफलस्वर्गादिफलत्वेन, अस्मात् इत्यस्य कृताकृतविशेषणभावेन प्रतीयमानस्य विभिद्य स्वयमेव प्रनायमानस्य धमान्दसवावशषणत्वन, भूताच भव्याच इत्य नयोः पृथक् अन्यत्र-शब्दयोगात् स्वातन्त्रयेण प्रतीयमा नयो: धर्मादिसर्वविशेषणत्वेन च योजना कृिष्टेति प्रथमप्रकारे दोषः; द्वितीयप्रकारे साधकप्रश्रालाभो दोषः, नित्यत्वेन प्राप्य कोटित्वेन च द्वितीयप्रश्मसंग्रहीतत्वाभ्युपगमे यागादिफलसाध काविलक्षणसाधकालाभ: यागादिफलसाधकस्यापि नित्यत्वेन भूतभविष्यद्वर्तमानान्यत्वरूपसंग्राहकक्रोडीकृतत्वात्, अपह तपाप्मत्वाद्याविभवविशिष्टत्वेन मुक्तस्येव स्वर्गादिविशिष्टत्वेन प्राप्यत्वाञ्च ; तस्मात् अनुपपन्ना परकीया योजनेति, तामुपेक्ष्य अस्माभि: अन्या ऋज्वी योजना दर्शिता , प्रथमपादेन यत् बलवदनिष्टाननुबन्धिक्षयिष्णुसातिशयफलाम् , यञ्च तदनु बान्ध तथाभूतफलम् ) तदुभयावलक्षण साधनमुपन्यस्तम् ) द्वितीयपादेन * फुबा होतेऽदृढा यज्ञरूपा अष्टादशोक्तमवरं