पृष्ठम्:वादनक्षत्रमाला.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ५ ४ तपयलोचनया क्षयिष्णुसातिशयाभ्युदयफलकर्ममात्रपरत्वस्य उक्तत्वात्; अस्ति हि धर्मशाब्दस्य तथाभूतकर्ममात्रेऽपि वैदिक प्रयागाः पूर्वोत्तरमीमांसा ९ अन्यत्र भूताच भवव्याध यत्तत्पश्यास तद्वद् इति ; अय कठ वलीमन्त्रः क्षयिष्णुसातिशयफलसाधनकर्मतत्नाध्यफलतत्सा - अन्यत्र धमादन्यत्राधमादन्यत्रास्मात्कृताकृतात समानम्; ' त्रयाणामेव चैवमुपन्यास: प्रश्श्च' इति सूत्रे परै उक्तत्रयलाभार्थम् इत्थमयं मन्त्रो व्याख्यात:– धर्मोऽ धर्मो धर्मादितर: तत्साध्यः स्वर्गादिरभ्युदयः, ततोऽन्यत्र त कात् सासारकपफलप्रवणात् पुरुषादन्यत्र ताद्वलक्षण साधक च– इति यत्तत् साधनादित्रयं पश्यसि, कृताकृतात् भूताच इत्युक्त भवात ; यद्वा अन्यत्र धमादन्यत्राधमात्- इत प्र सिद्धपुण्यपापयोरसाधनप्रश्रः, अन्यत्रास्मात् कृताकृतात्