पृष्ठम्:वादनक्षत्रमाला.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ हति; तदा हि अनुष्ठातृत्वेन अलौकिकश्रेयःसाधनानां जीवा त्मनां निमित्तत्वेन तथाभूतानामन्येषां च बहूनां धर्मशब्दः पूर्वोत्तरमीमांसा स्मादुदाहृतभारतवचनस्वारख्यप्रासद्वयथमव धमशब्दख्य या ण भगवान् साक्षात् स्वयमेव धर्मः इत्युक्त्या स्तुतो भवति ; अम्तु वा यथाकथंचित् धमेशब्दम्य ब्रह्मण्यपि वृत्ति तथापि धर्मजिज्ञासासूत्रोक्त: धर्मशब्दः * धर्म जैमिनिरत एव इति सूत्रगात इव ब्रह्मव्यावृत्त एव प्राह्य लक्षणोऽथ धर्म:' इति विचार्यत्वेन प्रतिज्ञातस्य धर्मस्य चोदनालक्षणत्वोत्ते:; 'चुदप्रेरणे' इति धातोः निष्पन्नो हि चोदनाशब्दः प्रवर्तकवचनमाचष्टे ; तस्मात् चोदना धर्मे साक्षान् प्रमाणम् ; तत्तञ्चोदनासंनिध्याम्रातानि सिद्धार्थबो धकानि वचनानि स्तुत्यादिद्वारा तत्तचोदनैकवाक्यतया तत्र प्रमाणान्म यमाणं फलं विध्यपेक्षितत्वात् विवक्षितम् ; कर्तृसंस्कारत्वेन = = त्वात् न विवक्षितमित्यभिप्रायेणैव न तेषु जैमिनिना अन्यानर्थक्यादिदोषपरिहाराश्चिन्तिताः; भगवान् बादरा