पृष्ठम्:वादनक्षत्रमाला.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ १० पर्वोत्तरमीमांसा तत्सामान्यं हवि:मामान्यात् बलीय इज्ञात शङ्कानि राकरणार्थ सूत्रम्-– “गुणत्वेन देवताश्रुतिः' इति; न चैतदभ्युचयपरत्वेन योजयितुं शक्यम्, नवमाध्याये जै मिनिना * देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थ त्वात्' इति सूत्रेण यथा अतिथिपूजात्मकमातिथ्यम् अतिथिप्रीत्यर्थ सत् अतिथिप्रधानम्--- एवं देवपूजा त्मकं यजनमपि देवताप्रीत्यर्थं सदेव देवताप्रधानम्, सैव च प्रीता देवता फलदात्रीति पूर्वपक्षं कृत्वा * अपि वा शब्दपूर्वे ज्ञात कम्; न तु हविषा प्रीता देवता; तस्यास्तु द्रव्योद्देश्यतया यागोपसर्जनत्वेनैव श्रतिरिति सिद्धान्तमभिधाय, ८ अतिथौ इति सूत्रेण आतिथ्यवैषम्यं यजने दर्शितम्-- आतिथ्यम् अतिथिप्रीतिविधानम्--यथा अतिथि: प्रीयते तथा कर्तव्यतया विहितमिति तदतिथिप्रधानं युज्यते, कर्मणि तु नास्ति प्रीति विधानम्-यथा देवता प्रीयते तथा कर्म कर्तव्यमिति ; अतो न दवताप्रधान यजन्नामlत कण्ठत एव दवताप्राधान्यस्य न राकृतत्वात्; एतेन 'चोदना पुनरारम्भः' इत्यधिकरणवि