पृष्ठम्:वादनक्षत्रमाला.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । इत्यादिकर्मकाण्डगतफलार्थवादस्य *चक्षुष्यः श्रुतो भवति । श्रतत्वया ण्डगतार्थवाद् एव परिहारसूत्रं दृश्यते ; 'विद्या प्रशंसा इति विदुषो मुखमेवं गर्गत्रिरात्रब्राह्मणार्थवेदनेनैव शोभते, न वनितामुखवलावण्येन इति विद्या प्रशस्यत इति; नायं परि हार: ' चक्षुष्यः श्रुता भवात २४९ इत्यत्र प्रवत, चक्षुष्यत्व र्थक्यादिसूत्राणामवर्जनीये तत्तदुपासनाविधिफलार्थवादसा धारण्ये तत्तत्सिद्धान्तसूत्राणां कर्मविधिफलार्थवादविषया णामेव प्रथनेऽपि, जैमिने: कचित् परिहारोद्धाटनं कचि दभिसंधिनिगूहनम् इत्येवं गत्याश्रयणं कस्य नापहास्यम्; दिवत् तत्फलार्थवादा अविवक्षितार्था: इत्यभिप्रेत्य अन्यान र्थक्यशङ्का तत्परिहारश्च तेषु न प्रवर्तिता: ; अत एव वेदो षरा वेदान्ता इति विचारणीयाभावात् असारत्वाभिप्रायो जैमिनीयानां प्रवाद् इति प्रथमाध्यायार्थविरोधसमाधानं तावद्युक्तमेव ; तथैव आष्टमिकाधिकरणविरोधसमाधान मपि ; तत्र हि– हविषो दृश्यमानत्वेऽपि यागस्य देवता राधनरूपत्वात् देवतैव प्रसन्ना फलदात्री प्रधानभूता; अत: